Aditya Hridaya Stotra - HD

preview_player
Показать описание
Aditya Hridaya Stotra - Very Powerful Prayer.....

Lyrics:

Tags
Aditya Hridaya Stotra - Very Powerful Stotra (a prayer
Online MP3
HD Display
aditya hridayam
aditya hridayam ms subbulakshmi
aditya hridayam sp balasubrahmanyam
aditya hrudayam by ms subbulakshmi
aditya hridaya stotra in hindi
aditya hridayam bombay sisters
aditya hridayam with lyrics
Aditya Hridaya Stotra - Very Powerful Stotra (a prayer,Online MP3,HD Display,aditya hridayam,aditya hridayam ms subbulakshmi,aditya hridayam sp balasubrahmanyam,aditya hrudayam by ms subbulakshmi,aditya hridaya stotra in hindi,aditya hridayam bombay sisters,aditya hridayam with lyrics
Рекомендации по теме
Комментарии
Автор

ॐ अस्य आदित्यह्रदय स्तोत्रस्य

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥
राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌ । येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे ॥3॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌ । जयावहं जपं नित्यमक्षयं परमं शिवम्‌ ॥4॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम्‌ । ॥5॥
मूल -स्तोत्र 
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌ । पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌ ॥6॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणांल्लोकान्‌ पाति गभस्तिभि: ॥7॥
एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥8॥
पितरो वसव: साध्या अश्विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥9॥
आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान्‌ । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥10॥
हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान्‌ । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्‌ ॥11॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥12॥
व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥
आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥14॥
नक्षत्रग्रहताराणामधिपो विश्वभावन: । तेजसामपि तेजस्वी द्वादशात्मन्‌ नमोऽस्तु ते ॥15॥

नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥17॥
नम उग्राय वीराय सारंगाय नमो नम: । नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥19॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥20॥
तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥22॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्‌ ॥23॥
देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥24॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन्‌ पुरुष: कश्चिन्नावसीदति राघव ॥25॥
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम्‌ । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26॥
अस्मिन्‌ क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम्‌ ॥27॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्‌ तदा ॥ धारयामास सुप्रीतो राघव प्रयतात्मवान्‌ ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्‌ । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान्‌ ॥29॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम्‌ । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्‌ ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31॥
।।सम्पूर्ण ।।

pamminitin
Автор

హాయ్ అండీ చాలా భాగుంధి stay conected 😊🙏

ManaSampradayalu.A__harathulu.
Автор

omg i have been searching for this for so long, thank you god i found it

angel
Автор

Made my everyday energetic, Jai Shree Ram jai ho Surya dev jai ho Agastaya Rishi 🙏

shersingh-zzds
Автор

Om Mitraaya Namaha
Om Ravaye Namaha
Om Suryaya Namaha
Om Bhaanuve Namaha
Om Khagaaya Namaha
Om Pushne Namaha
Om Hiranya Garbhaaya Namaha
Om Maariichaaya Namaha
Om Adityaya Namaha
Om Savithre Namaha
Om Arkaaya Namaha
Om Bhaskaraaya Namaha

ushapadma
Автор

Good sholoks of surya god it gives sucess in every one life

mamtalakshmi
Автор

I chant this every day 3 time...
Feeling confident and concentration....if any day I couldn't chant feel weak....then play I in the YouTube.... Compare to other people chanting this is very nice...

kanakkasserysathian
Автор

Pls aur vedio daalo 🙏luved this mnn ki shanti mili

meenakshikarwal
Автор

Kripa kariye dev 🙏🙏manokamna puri kare 🙏🙏🌺🌺

richasrivastava
Автор

🙏 Om Adithyaya Namah Om Adithyaya Namah Om Adithyaya Namah Om Adithyaya Namah Om Adithyaya Namah Om Adithyaya Namah Om Adithyaya Namah Om Adithyaya Namah 🙏 💙👉Pushpagiri 🌷

girish.v.agirish.v.a
Автор

It increases one's positive attitude towards life.

lipsabehera
Автор

Nice Aditya hardyam strotm is mind stable very good

kamleshbagadia
Автор

The slokas are accurately spelt in Devnagri script and if you listen regularly, carefully & repeatedly you feel the effects within you.

aparupmozumdar
Автор

Listening to this Recital gives mental peace.

jagdishrai
Автор

mental peace after listening . it is awsum

ritusharma
Автор

Good stotra singing.please make another stotram.

opmishra--
Автор

Excellent to derive the benefit by reciting this stotra everyday.

ganeshguntur
Автор

.mental piece after listening this satotra

tilakrajjain
Автор

May I know please the name of the person reciting the stotra?

shan-gan
Автор

Sir agar koi galti hone k dar se y pad nahi pata h to kya sunne se bhi wahi labh hota h jo padne se hotah

muktadevi