133 | 18. 11 - 18. 14 | Understanding the Gita Verse By Verse | Smt. Rama Sivaraman

preview_player
Показать описание
In this video verses 11 to 14 from Chapter 18 of Srimad-Bhagavad-gita have been explained.

satvika sannyasa explained ; importance of yagna, danam and tapa

Five factors for action....

Verses 11-14

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८-११॥

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८-१२॥

पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३॥

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टाः दैवं चैवात्र पञ्चमम् ॥ १८-१४॥

00:00 - Recap
15:23 - 18 -10
21:00 - 18 -11
25:17 - 18 -12
31:46 - 18 -13
52:27 - 18 -14


Visit our website for the course materials

THE LARGEST ONLINE STRUCTURED SANSKRIT E-LEARNING and REGISTER NOW FOR FREE

For receiving regular updates,

Follow us on

Whatsapp or Call us: 9480865623

#BhagavadGita #Gita #vyomasanskrit
Рекомендации по теме