Dhyana Slokam with Lyrics | Srimad Bhagavad Gita | T S Ranganathan #learnBhagwatGita #learntochant

preview_player
Показать описание
Presenting you the Beautiful Collection of #SrimadBhagavadGita Daily Special "#DhyanaSlokam with Lyrics" From the Album Srimad Bhagavad Gita" (Srimad Bhagavad Gita, Devotional Songs, Shrimad Bhagavad Gita, Shrimad Bhagwat Geeta).
"

For More Divine Songs Download Giri Music App►►:

Check out the Song Credits🎵

Track : Dhyaana Shlokam
Album : Shreemad Bhagavad Geetaa
Singer : T S Ranganathan
Language : Sanskrit
Label : Gitaa Cassettes

Subscribe On Below Link For Updates From Giri Trading Agency Channel.

Also Available on

#srimadbhagavadgita #DevotionalSongs #BhaktiSongs
Рекомендации по теме
Комментарии
Автор

Jaisriram Beautiful.. enna voice.. blessed to listen and learn.
Geethasrinivasan 🙏 🙏

srinivasannarashiman
Автор

Blessed voice. Very nice to hear... Thank you for sharing. 🙏

beenaaravind
Автор

thank u for sharing 😊 this shloka is in my school

unicornprinces
Автор

Expecting full continus series of bhagavat gita🙏

umasrinivasan
Автор

नमो नमः ! अथ ध्यानम् ।

ॐ पार्थाय प्रतिबोधितां भगवता
नारायणेन स्वयं

व्यासेन ग्रथितां पुराणमुनिना
मध्ये महाभारतम् ।

अद्वैतामृतवर्षिणीं भगवतीम्-
अष्टादशाध्यायिनीम्

अम्ब त्वामनुसन्दधामि भगवद्-
गीते भवद्वेषिणीम् ॥ १॥
नमोऽस्तु ते व्यास विशालबुद्धे
फुल्लारविन्दायतपत्रनेत्र ।

येन त्वया भारततैलपूर्णः
प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २॥
प्रपन्नपारिजाताय
तोत्रवेत्रैकपाणये ।

ज्ञानमुद्राय कृष्णाय
गीतामृतदुहे नमः ॥ ३॥
सर्वोपनिषदो गावो
दोग्धा गोपाल नन्दनः ।

पार्थो वत्सः सुधीर्भोक्ता
दुग्धं गीतामृतं महत् ॥ ४॥
वसुदेवसुतं देवं
कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं
कृष्णं वन्दे जगद्गुरुम् ॥ ५॥
भीष्मद्रोणतटा जयद्रथजला
गान्धारनीलोत्पला

शल्यग्राहवती कृपेण वहनी
कर्णेन वेलाकुला ।

अश्वत्थामविकर्णघोरमकरा
दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवै रणनदी
कैवर्तकः केशवः ॥ ६॥
पाराशर्यवचः सरोजममलं
गीतार्थगन्धोत्कटं

नानाख्यानककेसरं हरिकथा-
सम्बोधनाबोधितम् ।

लोके सज्जनषट्पदैरहरहः
पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमल-
प्रध्वंसिनः श्रेयसे ॥ ७॥
मूकं करोति वाचालं
पङ्गुं लङ्घयते गिरिम् ।

यत्कृपा तमहं वन्दे
परमानन्दमाधवम् ॥ ८॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः
स्तुन्वन्ति दिव्यैः स्तवैः

वेदैः साङ्गपदक्रमोपनिषदैः
गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा
पश्यन्ति यं योगिनः

यस्यान्तं न विदुः सुरासुरगणाः
देवाय तस्मै नमः ॥ ९॥
namō namaḥ ! atha dhyānam .

ōṁ pārthāya pratibōdhitāṁ bhagavatā
nārāyaṇēna svayaṁ

vyāsēna grathitāṁ purāṇamuninā
madhyē mahābhāratam .

advaitāmr̥tavarṣiṇīṁ bhagavatīm-
aṣṭādaśādhyāyinīm

amba tvāmanusandadhāmi bhagavad-
gītē bhavadvēṣiṇīm .. 1..
namō’stu tē vyāsa viśālabuddhē
phullāravindāyatapatranētra .

yēna tvayā bhāratatailapūrṇaḥ
prajvālitō jñānamayaḥ pradīpaḥ .. 2..
prapannapārijātāya
tōtravētraikapāṇayē .

jñānamudrāya kr̥ṣṇāya
gītāmr̥taduhē namaḥ .. 3..
sarvōpaniṣadō gāvō
dōgdhā gōpāla nandanaḥ .

pārthō vatsaḥ sudhīrbhōktā
dugdhaṁ gītāmr̥taṁ mahat .. 4..
vasudēvasutaṁ dēvaṁ
kaṁsacāṇūramardanam .

dēvakīparamānandaṁ
kr̥ṣṇaṁ vandē jagadgurum .. 5..
bhīṣmadrōṇataṭā jayadrathajalā
gāndhāranīlōtpalā

śalyagrāhavatī kr̥pēṇa vahanī
karṇēna vēlākulā .

aśvatthāmavikarṇaghōramakarā
duryōdhanāvartinī

sōttīrṇā khalu pāṇḍavai raṇanadī
kaivartakaḥ kēśavaḥ .. 6..
pārāśaryavacaḥ sarōjamamalaṁ
gītārthagandhōtkaṭaṁ

nānākhyānakakēsaraṁ harikathā-
sambōdhanābōdhitam .

lōkē sajjanaṣaṭpadairaharahaḥ
pēpīyamānaṁ mudā

bhūyādbhāratapaṅkajaṁ kalimala-
pradhvaṁsinaḥ śrēyasē .. 7..
mūkaṁ karōti vācālaṁ
paṅguṁ laṅghayatē girim .

yatkr̥pā tamahaṁ vandē
paramānandamādhavam .. 8..
yaṁ brahmā varuṇēndrarudramarutaḥ
stunvanti divyaiḥ stavaiḥ

vēdaiḥ sāṅgapadakramōpaniṣadaiḥ
gāyanti yaṁ sāmagāḥ .

dhyānāvasthitatadgatēna manasā
paśyanti yaṁ yōginaḥ

yasyāntaṁ na viduḥ surāsuragaṇāḥ
dēvāya tasmai namaḥ .. 9..

DKMKartha
Автор

You do so much good in singing this dhyana Slokas

kchandrasekhargoud
Автор

Magical voice. Gives a feel as if I were before the Lord himself when listening to the song with eyes closed

shyamaladevithillaiambalam
Автор

This is written by Sri Madhusudhan Saraswati.🙏🏼🙏❤️

binitasahoo
Автор

Thank You for sharing!!! 🙏🙏🙏🙏
You have a blessed voice!! So clear, soft, gentle, powerful & love filled pronunciation in Sanskrit 👌👌👌🙏.
Please please please keep it up!!! 🙏

UK-cpbx